A 165-14 Brahmayāmala

Manuscript culture infobox

Filmed in: A 165/14
Title: Brahmayāmala
Dimensions: 36.5 x 15 cm x 353 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/1929
Remarks:

Reel No. A 165/14

Title Brahmayāmalapicumata

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 36.5 x 15.0 cm

Folios 353

Lines per Folio 10–11

Foliation figures on the verso, in the upper left-hand margin under the marginal title bra.yā. and in the lower right-hand margin under the word guruḥ

Place of Deposit NAK

Accession No. 5/1929

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||
yat tattvaṃ maṃtragarbhaṃ sakalaśivamayaṃ hetunirvāṇavimbād
dūtīnāṃ padmaṣaṇḍe samasukhavilasal liṃgakā(2)yaṃ vibhartti ||
nānābhogādhivāsair vividhanayapadaiḥ śaktir ābaddhakāṇḍe
tat tattvaṃ viśvagarbhaṃ bhavanagadalanaṃ bhairavo vaḥ punātu || (fol. 1v1–2)

End

brahmayāmalatantre daṃ lakṣapādādhi(6)kāṅgatam ||
śatakoṭyajvalātantrāt sārāt sāratarotraram ||
sthitaṃ dvādaśasāhasraṃ pañcasūtrojvalaṃ mataṃ ||
mayā te kathite bhadre bhadrasiddhipradāyakam || (fol. 353r5–6)

Colophon

iti bhairavasrotasi mahātantre vidyāpīṭhe brahmayāmale navākṣaravidhāne picumate dvādaśasāhasrake ekottaraśatimaḥ paṭalaḥ samāptaḥ || || (fol. 353r7)

Microfilm Details

Reel No. A 0165/14

Date of Filming 17-10-1971

Exposures 385

Used Copy Kathmandu

Type of Film positive

Remarks text begins from exp.4

Catalogued by MS

Date 07-03-2007

Bibliography